Patanjali yoga Sutra samadhi pad complete

 

पतंजलि योग सूत्र : समाधि पाद। Patanjali Yog Sutra

समाधि पाद – ५१ सूत्र
1
अथ योगानुशासनम् !१!
2
योगश्चित्त वृत्तिनिरोधः !२!
3
तदा द्रष्टुः स्वरूपेवस्थनम् !३!
4
वृत्ति सारूप्यमितरत्र !४!
5
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः !५!
6
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः !६!
7
प्रत्यक्षानुमानागमाः प्रमाणानि !७!
8
विपर्ययो मिथ्याग्यानंतद्रूपपप्रतिष्ठम् !८!
9
शब्दज्ञानानुपती वस्तुशून्यो विकल्पः !९!
10
अभावप्रत्ययालम्बना वृत्तिर्निद्रा !१०!
11
अनुभूतविषयासंप्रमोषः स्मृतिः !११!
12
अभ्यासवैराग्याभ्यां तन्निरोधः !१२!
13
तत्र स्थितौ यत्नौअभ्यासः !१३!
14
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः !१४!
15
दृष्तानुश्रविकाविष्यवितृष्णस्य वशीकारसंज्ञा वैराग्यम् !१५!
16
तत्परं पुरूष्ख्यातेर्गुणवैतृष्ण्यम् !१६!
17
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः !१७!
18
विरामप्रत्ययाभ्यासपूर्वः संस्कारषेशोन्यः !१८!
19
भवप्रत्ययो विदेहप्रकृतिलयानाम् !!१९!
20
श्रद्धाविर्यस्मृतिसमाधिप्रज्ञा पूर्वक इतरेषाम् !२०!
21
तीव्रसंवेगानामासन्नः!२१!
22
मृदुमध्याधिमात्र त्वात्ततोपिविशेषः !२२!
23
ईश्वर्प्रनिधानाद्वा !२३!
24
क्लेशकर्मविकाशयैर्परामृष्टः पुरुषविषेश ईश्वरः !२४!
25
तत्र निरतिशयं सर्वज्ञबीजम् !२५!
26
पूर्वेषामपि गुरुः कालेनानवच्छेदात् !२६!
27
तस्य वाचकः प्रणवः!२७!
28
तज्जपस्तदर्थभावनम् !२८!
29
ततः प्रत्येक्चेतनाधिगमोप्यन्तरायाभावश्च !२९!
30
व्यधिस्त्यानसंशयप्रमादालस्याविरतिभारान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेन्तरायाः!३०!
31
दुखदौर्मनस्याङ्ग्मेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः !३१!
32
तत्पतिषेधार्थमेकतत्त्वाभ्यासः!३२!
33
मैत्रीकरुणामुदितोपेक्षाणां सुखदुखपुण्यापुण्यविषयाणांभावनातश्चित्तप्रसादनम् !३३!
34
प्रच्छदर्न्विधार्णाभ्यां वा प्राणस्य!३४!
35
विषयवती वा प्रवृतिरुत्पन्ना मनसः स्थितिनिबन्धनी!३५!
36
विशोका वा ज्योतिष्मती!३६!
37
वीतरागविषयं वा चित्तम् !३७!
38
स्वपननिद्राज्ञानालम्बनं वा !३८!
39
यथाभिमतध्यानाद्वा!३९!
40
परमाणुपरममहत्त्वन्तोस्य वशीकारः!४०!
41
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राहयेषुतत्स्त्तजनतासमापत्तिः!४१!
42
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः!४२!
43
स्मृतिपरिशुद्धौ स्वरूप्शून्येवार्थमात्रनिर्भासा निर्वितर्का!४३!
44
एतयैव सविचारा निर्विचारा च् सुक्ष्मविष्या व्याख्याता !४४!
45
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् !४५!
46
ता एव सबीजः समाधिः !४६!
47
निर्विचार्वैशारद्येध्यात्म्प्रसादः! ४७!
48
ऋतम्भरा तत्र प्रज्ञा !४८!
49
श्रुतानुमानप्रग्याभ्यामन्यविषया विशेषार्थत्वात् !४९!
50
तज्जः संस्कारोन्यसंस्कारप्रतिबन्धी !५०!
51
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः !५१!

Admin

Post a Comment

Previous Post Next Post