मुनि का शब्द रूप संस्कृत व्याकरण।Muni Shabd Roop Sanskrit Vyakarana

 मुनि शब्द के रूप : इकारांत पुलिंग शब्द रूप संस्कृत व्याकरण

विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
मुनिः
मुनी
मुनयः
सम्बोधन
मुने
मुनी
मुनयः
द्वितीया
मुनिम्
मुनी
मुनीन्
तृतीया
मुनिना
मुनिभ्याम्
मुनिभिः
चतुर्थी
मुनये
मुनिभ्याम्
मुनिभ्यः
पञ्चमी
मुनेः
मुनिभ्याम्
मुनिभ्यः
षष्ठी
मुनेः
मुन्योः
मुनीनाम्
सप्तमी
मुनौ
मुन्योः
मुनिषु




Admin

Post a Comment

Previous Post Next Post