NTA UGC NET JRF Sanskrit paper 2
हल प्रश्न-पत्र 2015 (दिसम्बर)
संस्कृत प्रश्न-पत्र II
1. 'रोदसी-पदस्य कोऽर्थः?
(a) अन्तरिक्षम्
(b) अहोरात्रे
(c) द्यावापृथिवी
(d) रुद्र:
2. अधस्ताद्दत्तेषु क: वंशमण्डलेन सम्बद्धः नास्ति?
(a) अत्रि:
(b) गौतमः
(c) वामदेवः
(d) विश्वामित्रः
3. पातञ्जलमहाभाष्यानुसारम् अथर्ववेदस्य शाखाः सन्ति
(a) 5
(b) 100
(C) 21
(d)9
4. 'योऽसावादित्ये पुरुषः सोऽसावहम्'-इति वाक्यं कुत्र वर्तते?
(a) ऋग्वेदे
(b) अथर्ववेदे
(c) यजुर्वेदे
(d) सामवेदे
5. सायणाचार्यः सर्वतः प्रथमं कं वेदं व्याख्यातवान्?
(a) यजुर्वेदम्
(b) ऋग्वेदम्
(c) सामवेदम्
(d) अथर्ववेदम्
6. धुस्थानदेवता विद्यते
(a) इन्द्रः
(b) सूर्यः
(c) विष्णुः
(d) वायुः
7. 'त्रिष्टुप् छन्दसि कियन्तो वर्णा भवन्ति?
(a) 28
(b) 36
(c) 44
(d) 48
8. अश्वलायनगृह्यसूत्रम् केन वेदेन सम्बद्धम् विद्यते?
(a) अथर्ववेदेन
(b) यजुर्वेदेन
(c) ऋग्वेदेन
(d) सामवेदेन
9. वाधूलश्रौतसूत्रम् कस्य वेदस्य वर्तते?
(a) सामवेदस्य
(b) कृष्णयजुर्वेदस्य
(c) ऋग्वेदस्य
(d) अथर्ववेदस्य
10. श्रोत्रस्थानीयं वेदाङ्ग निरूपितमस्ति
(a) निरुक्तम्
(C) कल्प: (d) छन्दः
11. कठोपनिषदि नचिकेतसः पिता कं यागमनुष्ठितवान्?
(a) अश्वमेधयागम्
(b) सर्वमेधयागम्
(c) सर्वजिद्यागम्
(d) पितृमेधयागम्
(b) शिक्षा
12. माध्यन्दिनीयसंहितायां 'शतरुद्रीय होममन्त्रा:' कस्मिन् अध्याये समुक्ताः?
(a) अष्टादशे
(b) सप्तदशे
(c) पञ्चदशे
(d) षोडशे
(c) शिक्षा
13. 'शतपथब्राह्मणस्य' आङ्ग्लानुवादः कृतो वर्तते
(a) जी थीबोमहोदयेन
(b) जे एग्लिगमहोदयेन
(c) एम विलियम्समहोदयेन
(d) डब्ल्यू कैलेण्डमहोदयेन
14. विलुप्ता 'मौद' शाखा कस्य वेदस्य वर्तते?
(a) सामवेदस्य
(b) ऋग्वेदस्य
(c) अथर्ववेदस्य
(d) शुक्लयजुर्वेदस्य
15. निर्वचनसिद्धान्त-प्रतिपादकं वेदाङ्ग विद्यत
(a) कल्पशास्त्रम्
(b) छन्दःशास्त्रम्
(d) निरुक्तम्
16. सांख्यदर्शनानुसारं पुरुषस्वरूपेण सम्बद्धा उक्तिः अस्ति
(a) रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना
(b) पुरुषस्य दर्शनार्थं, कैवल्यार्थं तथा प्रधानस्य
(c) तद्विपरीतस्था च पुमान्
(d) संसरति बद्ध्यते मुच्यते च
17. अहंकारस्य उत्पत्ति कुतः भवति?
(a) महतः
(b) प्रकृतेः
(c) पञ्चभूतेभ्यः
(d) इन्द्रियेभ्यः
18. सांख्यदर्शनानुसारं प्रमाणानां संख्या अस्ति
(a)द्वौ
(b) त्रयः
(C) चत्वारः
(d) षड्
19. सांख्यमते 'सत्त्वरजस्तमसां साम्यावस्था' भवति
(a) पुरुषस्य
(b) सृष्टे:
(c) प्रकृते:
(d) बुद्धेः
20. अनुबन्धचतुष्टये न गण्यते
(a) सम्बन्धः
(b) विषयः
(c) चैतन्यम्
(d) प्रयोजनम्
21. वेदान्तसारानुसारम् 'अग्नेः' किम् उत्पद्यते?
(a) आप:
(b) पृथिवी
(d) आकाश:
(c) वायुः