UGC NET JRF Sanskrit Previous year Paper solved QuizOnline Quiz


 


UGC NET JRF Sanskrit Previous year Paper solved

December 2011

1. सांख्यमते सूक्ष्मशरीरे कति अवयवाः सन्ति?

(a) पञ्चदश

(b) षोडश

(c) सप्तदश

(d) अष्टादश



2. अघोनिर्दिष्टेषु अवैदिक शास्त्रं किमस्ति?

(a) न्यायशास्त्रम

b) योगशास्त्रम्

(c) वैशेषिकवैै

(d) जैनदर्शनम्


3. तत्त्वमसीत्यत्र कीदृशी लक्षणा?

(a) जहल्लक्षणा

(b) अजहल्लक्षणा

(c) जहदजहल्लक्षणा

(d) लक्षितलक्षणा


4. परमाणुविशेषयोः कः सम्बन्धः?

(a) संयोगः

(b) स्वरूपसम्बन्धः

(c) समवायः

(d) तादात्म्यम्


5. अघोनिर्दिष्टेषु अलौकिकसन्निकर्षः केन न स्वीकृतः?

(a) विश्वनाथ महाचार्येण (b) अन्नंभट्टेन

(c) केशवमिश्रेण

(d) जगदीशेन


6. सांख्यमते अहंकार; कतिविधः

(a) एकविधः

(b) द्विविधः

(c) त्रिविधः

(d) चतुर्विधः



7. न्यायमते पदार्थयोः सम्बन्यनियामकः कः?

(a) योग्यता

(b) आसत्तिः

(c) आकांक्षा

(d) लक्षणा



8. अधस्तनयुग्मानां समीचीना तालिका चिनुत

A. माठरवृत्तिः 1 वैशेषिकसूत्रम्

B. भारद्वाजवृत्तिः2. न्यायसूत्रम्

Cविश्वनाथवृत्तिः3. सांख्यसूत्रम्

D. भोजवृत्तिः4. योगसूत्रम्

कूट

A B C D

A B C D

(a) 1 2 3 4

(b) 3 1 2 4

(c) 2 1 3 4

(d) 4 3 1 2



9. अघोनिर्दिष्टेषु किं सत्यमस्ति?

(a) वस्तुनः तत्समसत्ताकः अन्यथाभावः विवर्तः

(b) कारणाभिन्न कार्य विवर्तः

(e) अतत्त्वतोऽन्यथाभावः विवर्तः

(d) उपदानसमसत्ताक कार्य विवर्तः


June 2011

10. कारणैकार्थपत्त्यासत्या को जनकः?

(a) घटं प्रति कपाल:

(b) घट प्रति दण्ड.

(c) घटरूप प्रति कपालरूपम्

(d) घट प्रति कपालम


11. सांख्ये सर्गः कति विधो भवति?

(a) द्विविधः

(b) चतुर्विधः

(c) षड्विधः

(d) अष्टविधः


12. ज्ञाततापदार्थः केन स्वीकृतः?

(a) नेयायिकेन

(b) वैशेषिकेण

(c) भाट्टमीमांसकेन

(d) प्रभाकरमीमांसकेन


13. असमवायिकारणनाशत् कस्य नाशो भवति?

(a) द्रव्यस्य

(b) गुणस्यम

(c) कर्मणः

(d) न कस्यापि



14. त्रिवृत्करणं केषां भूतानां प्रतिपादितम्

(a) पृथ्वीजल तेजसाम्

(b) आकाशवायु तेजसाम्

(c) जलतेजवायूनाम

(d) पृथ्वीजलवायूनाम्


15. अघस्तनयुग्मानां समीचीनां तालिकां विचिनुत

A. आरम्भवाद:1. सांख्यानाम्

B. परिणामवादः2. नैयायिकानाम्

c. विवर्तवादः3. अद्वैतवेदान्तिानाम्

D. विज्ञानावादः4. बौद्धनाम्

कूट

    A B C D

    A B C D

(a) 3 2 1 4

(b) 2 1 3 4

(c) 2 4 3 1

(d) 1 2 3 4


16. ज्ञानस्य प्रत्यक्षत्वं को न स्वीकरोति?

(a) नैयायिक:

(b) प्रभाकरमीमांसकः

(c) भट्टमीमांसकः

(d) मुरारीमिश्रः


17. न्यायमते पदार्थत्वं किमस्ति?

(a) जाति:

(b) अखण्डोपाधिः

(c) सखण्डोपाधिः

(d) पदार्थान्तरम्


18. "उपरतिः" इत्यस्य कोऽर्थ?

(a) इन्द्रियाणां निग्रहः

(b) मनसो निग्रहः

(c) निगृहीत्स्य मनसः श्रवणादौ स्थिरता

(d) निगृहीतानां इन्द्रियाणां विषयाकर्षणाभावः


19. क: जीवन्मुक्तिं न स्वीकरोति?

(a) नैयायिक:

(b) मीमांसक

(c) सांख्यः

(d) अद्वैतवेदान्ती


20. अघोनिर्दिष्टेषु किम् असत्यमस्ति?

(a) जीवन्मुक्तिरेव विदेहमुक्तिः

(b) इच्छाशक्तिमान् करणरूपः मनोमयकोश.

(c) सांख्यमते दशेन्द्रियाणि भवन्ति

(d) वस्तुनि अवस्तुन आरोपः अध्यारोपः


Admin

Post a Comment

Previous Post Next Post